B 128-6 Dakṣiṇāmūrtisaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 128/6
Title: Dakṣiṇāmūrtisaṃhitā
Dimensions: 31 x 10.5 cm x 85 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/251
Remarks:


Reel No. B 128-6 Inventory No. 15880

Title Dakṣiṇāmūrttisaṃhitā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 10.5 cm

Folios 86

Lines per Folio 7

Foliation figures in the lower right-hand margin under the word śrī on the verso

Donor Upendra Vikrama Dev

Place of Deposit NAK

Accession No. 3/251

Manuscript Features

On the exp. 2 is written:

śrīdakṣIṇāmūrttisaṃhitāḥ ||

idam pustakam śrīupendravikradevasya

Fol. 13 is assigned twice but text in not repeated. So, the second one should be fol. 14 and run so froth.

Excerpts

Beginning

oṃ namaḥ śrīparadevatāyai ||

śrīmachrīkoṣahṛdayaṃ paṃcasiṃhāsanātmakaṃ ||

phalaṃ kalpalatānān tu cāruratnasphurat kalaṃ ||

caturāyatanānandi caturāmnāya koṣagaṃ ||

caturāyatanānandi, paraṃ brahma sukhāptaye ||     ||

śrīdevy uvāca ||

kṛpāṃ kuru mahādeva kṛpayā nandamandire ||

kiṃ tad brahmamayaṃ dhāma śrotum ichāmi (!) tatvataḥ || (fol. 1v1–3)

End

datvā damanakaṃ tasmai namaskṛtya prasāryya (6) ca ||

jalakelin tataḥ kuryyāt sādhakaṃ samayibhiḥ (!) mukhāt ||

annadānaṃ prakūrvīta (!) rasaiḥ ṣaḍbhiḥ samanvitaṃ ||

yavaṃ (!) yaḥ kurute vidvāṃ (!) (7) damanāropaṇakramaṃ ||

tasya sāmvatsarī pūjā śrīvidyādhiṣṭhitā bhavet ||     || (fol. 85r5–7)

Colophon

iti śrīdakṣiṇāmūrtisaṃhitāyāṃ damanakāropaṇaṃ naimittikābhidhānanāma catustriṃśatiḥ paṭalaḥ samāptaḥ ||     || śubhaṃ || (fol. 85r7)

Microfilm Details

Reel No. B 128/6

Date of Filming 12-10-1971

Exposures 89

Used Copy Kathmandu

Type of Film positive

Catalogued by

Date 29-05-2007

Bibliography